Declension table of ?vyarthatva

Deva

NeuterSingularDualPlural
Nominativevyarthatvam vyarthatve vyarthatvāni
Vocativevyarthatva vyarthatve vyarthatvāni
Accusativevyarthatvam vyarthatve vyarthatvāni
Instrumentalvyarthatvena vyarthatvābhyām vyarthatvaiḥ
Dativevyarthatvāya vyarthatvābhyām vyarthatvebhyaḥ
Ablativevyarthatvāt vyarthatvābhyām vyarthatvebhyaḥ
Genitivevyarthatvasya vyarthatvayoḥ vyarthatvānām
Locativevyarthatve vyarthatvayoḥ vyarthatveṣu

Compound vyarthatva -

Adverb -vyarthatvam -vyarthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria