Declension table of ?vyarthanāman

Deva

NeuterSingularDualPlural
Nominativevyarthanāma vyarthanāmnī vyarthanāmāni
Vocativevyarthanāman vyarthanāma vyarthanāmnī vyarthanāmāni
Accusativevyarthanāma vyarthanāmnī vyarthanāmāni
Instrumentalvyarthanāmnā vyarthanāmabhyām vyarthanāmabhiḥ
Dativevyarthanāmne vyarthanāmabhyām vyarthanāmabhyaḥ
Ablativevyarthanāmnaḥ vyarthanāmabhyām vyarthanāmabhyaḥ
Genitivevyarthanāmnaḥ vyarthanāmnoḥ vyarthanāmnām
Locativevyarthanāmni vyarthanāmani vyarthanāmnoḥ vyarthanāmasu

Compound vyarthanāma -

Adverb -vyarthanāma -vyarthanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria