Declension table of ?vyarthanāmakā

Deva

FeminineSingularDualPlural
Nominativevyarthanāmakā vyarthanāmake vyarthanāmakāḥ
Vocativevyarthanāmake vyarthanāmake vyarthanāmakāḥ
Accusativevyarthanāmakām vyarthanāmake vyarthanāmakāḥ
Instrumentalvyarthanāmakayā vyarthanāmakābhyām vyarthanāmakābhiḥ
Dativevyarthanāmakāyai vyarthanāmakābhyām vyarthanāmakābhyaḥ
Ablativevyarthanāmakāyāḥ vyarthanāmakābhyām vyarthanāmakābhyaḥ
Genitivevyarthanāmakāyāḥ vyarthanāmakayoḥ vyarthanāmakānām
Locativevyarthanāmakāyām vyarthanāmakayoḥ vyarthanāmakāsu

Adverb -vyarthanāmakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria