Declension table of ?vyapohaka

Deva

NeuterSingularDualPlural
Nominativevyapohakam vyapohake vyapohakāni
Vocativevyapohaka vyapohake vyapohakāni
Accusativevyapohakam vyapohake vyapohakāni
Instrumentalvyapohakena vyapohakābhyām vyapohakaiḥ
Dativevyapohakāya vyapohakābhyām vyapohakebhyaḥ
Ablativevyapohakāt vyapohakābhyām vyapohakebhyaḥ
Genitivevyapohakasya vyapohakayoḥ vyapohakānām
Locativevyapohake vyapohakayoḥ vyapohakeṣu

Compound vyapohaka -

Adverb -vyapohakam -vyapohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria