Declension table of ?vyapetamadamatsarā

Deva

FeminineSingularDualPlural
Nominativevyapetamadamatsarā vyapetamadamatsare vyapetamadamatsarāḥ
Vocativevyapetamadamatsare vyapetamadamatsare vyapetamadamatsarāḥ
Accusativevyapetamadamatsarām vyapetamadamatsare vyapetamadamatsarāḥ
Instrumentalvyapetamadamatsarayā vyapetamadamatsarābhyām vyapetamadamatsarābhiḥ
Dativevyapetamadamatsarāyai vyapetamadamatsarābhyām vyapetamadamatsarābhyaḥ
Ablativevyapetamadamatsarāyāḥ vyapetamadamatsarābhyām vyapetamadamatsarābhyaḥ
Genitivevyapetamadamatsarāyāḥ vyapetamadamatsarayoḥ vyapetamadamatsarāṇām
Locativevyapetamadamatsarāyām vyapetamadamatsarayoḥ vyapetamadamatsarāsu

Adverb -vyapetamadamatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria