Declension table of ?vyapetakalmaṣā

Deva

FeminineSingularDualPlural
Nominativevyapetakalmaṣā vyapetakalmaṣe vyapetakalmaṣāḥ
Vocativevyapetakalmaṣe vyapetakalmaṣe vyapetakalmaṣāḥ
Accusativevyapetakalmaṣām vyapetakalmaṣe vyapetakalmaṣāḥ
Instrumentalvyapetakalmaṣayā vyapetakalmaṣābhyām vyapetakalmaṣābhiḥ
Dativevyapetakalmaṣāyai vyapetakalmaṣābhyām vyapetakalmaṣābhyaḥ
Ablativevyapetakalmaṣāyāḥ vyapetakalmaṣābhyām vyapetakalmaṣābhyaḥ
Genitivevyapetakalmaṣāyāḥ vyapetakalmaṣayoḥ vyapetakalmaṣāṇām
Locativevyapetakalmaṣāyām vyapetakalmaṣayoḥ vyapetakalmaṣāsu

Adverb -vyapetakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria