Declension table of ?vyapetaghṛṇā

Deva

FeminineSingularDualPlural
Nominativevyapetaghṛṇā vyapetaghṛṇe vyapetaghṛṇāḥ
Vocativevyapetaghṛṇe vyapetaghṛṇe vyapetaghṛṇāḥ
Accusativevyapetaghṛṇām vyapetaghṛṇe vyapetaghṛṇāḥ
Instrumentalvyapetaghṛṇayā vyapetaghṛṇābhyām vyapetaghṛṇābhiḥ
Dativevyapetaghṛṇāyai vyapetaghṛṇābhyām vyapetaghṛṇābhyaḥ
Ablativevyapetaghṛṇāyāḥ vyapetaghṛṇābhyām vyapetaghṛṇābhyaḥ
Genitivevyapetaghṛṇāyāḥ vyapetaghṛṇayoḥ vyapetaghṛṇānām
Locativevyapetaghṛṇāyām vyapetaghṛṇayoḥ vyapetaghṛṇāsu

Adverb -vyapetaghṛṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria