Declension table of ?vyapetaghṛṇa

Deva

NeuterSingularDualPlural
Nominativevyapetaghṛṇam vyapetaghṛṇe vyapetaghṛṇāni
Vocativevyapetaghṛṇa vyapetaghṛṇe vyapetaghṛṇāni
Accusativevyapetaghṛṇam vyapetaghṛṇe vyapetaghṛṇāni
Instrumentalvyapetaghṛṇena vyapetaghṛṇābhyām vyapetaghṛṇaiḥ
Dativevyapetaghṛṇāya vyapetaghṛṇābhyām vyapetaghṛṇebhyaḥ
Ablativevyapetaghṛṇāt vyapetaghṛṇābhyām vyapetaghṛṇebhyaḥ
Genitivevyapetaghṛṇasya vyapetaghṛṇayoḥ vyapetaghṛṇānām
Locativevyapetaghṛṇe vyapetaghṛṇayoḥ vyapetaghṛṇeṣu

Compound vyapetaghṛṇa -

Adverb -vyapetaghṛṇam -vyapetaghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria