Declension table of ?vyapetaghṛṇa

Deva

MasculineSingularDualPlural
Nominativevyapetaghṛṇaḥ vyapetaghṛṇau vyapetaghṛṇāḥ
Vocativevyapetaghṛṇa vyapetaghṛṇau vyapetaghṛṇāḥ
Accusativevyapetaghṛṇam vyapetaghṛṇau vyapetaghṛṇān
Instrumentalvyapetaghṛṇena vyapetaghṛṇābhyām vyapetaghṛṇaiḥ vyapetaghṛṇebhiḥ
Dativevyapetaghṛṇāya vyapetaghṛṇābhyām vyapetaghṛṇebhyaḥ
Ablativevyapetaghṛṇāt vyapetaghṛṇābhyām vyapetaghṛṇebhyaḥ
Genitivevyapetaghṛṇasya vyapetaghṛṇayoḥ vyapetaghṛṇānām
Locativevyapetaghṛṇe vyapetaghṛṇayoḥ vyapetaghṛṇeṣu

Compound vyapetaghṛṇa -

Adverb -vyapetaghṛṇam -vyapetaghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria