Declension table of ?vyapetabhī

Deva

NeuterSingularDualPlural
Nominativevyapetabhi vyapetabhinī vyapetabhīni
Vocativevyapetabhi vyapetabhinī vyapetabhīni
Accusativevyapetabhi vyapetabhinī vyapetabhīni
Instrumentalvyapetabhinā vyapetabhibhyām vyapetabhibhiḥ
Dativevyapetabhine vyapetabhibhyām vyapetabhibhyaḥ
Ablativevyapetabhinaḥ vyapetabhibhyām vyapetabhibhyaḥ
Genitivevyapetabhinaḥ vyapetabhinoḥ vyapetabhīnām
Locativevyapetabhini vyapetabhinoḥ vyapetabhiṣu

Compound vyapetabhi -

Adverb -vyapetabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria