Declension table of ?vyapetabhī

Deva

MasculineSingularDualPlural
Nominativevyapetabhīḥ vyapetabhyā vyapetabhyaḥ
Vocativevyapetabhīḥ vyapetabhi vyapetabhyā vyapetabhyaḥ
Accusativevyapetabhyam vyapetabhyā vyapetabhyaḥ
Instrumentalvyapetabhyā vyapetabhībhyām vyapetabhībhiḥ
Dativevyapetabhye vyapetabhībhyām vyapetabhībhyaḥ
Ablativevyapetabhyaḥ vyapetabhībhyām vyapetabhībhyaḥ
Genitivevyapetabhyaḥ vyapetabhyoḥ vyapetabhīnām
Locativevyapetabhyi vyapetabhyām vyapetabhyoḥ vyapetabhīṣu

Compound vyapetabhi - vyapetabhī -

Adverb -vyapetabhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria