Declension table of ?vyapetā

Deva

FeminineSingularDualPlural
Nominativevyapetā vyapete vyapetāḥ
Vocativevyapete vyapete vyapetāḥ
Accusativevyapetām vyapete vyapetāḥ
Instrumentalvyapetayā vyapetābhyām vyapetābhiḥ
Dativevyapetāyai vyapetābhyām vyapetābhyaḥ
Ablativevyapetāyāḥ vyapetābhyām vyapetābhyaḥ
Genitivevyapetāyāḥ vyapetayoḥ vyapetānām
Locativevyapetāyām vyapetayoḥ vyapetāsu

Adverb -vyapetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria