Declension table of vyapeta

Deva

NeuterSingularDualPlural
Nominativevyapetam vyapete vyapetāni
Vocativevyapeta vyapete vyapetāni
Accusativevyapetam vyapete vyapetāni
Instrumentalvyapetena vyapetābhyām vyapetaiḥ
Dativevyapetāya vyapetābhyām vyapetebhyaḥ
Ablativevyapetāt vyapetābhyām vyapetebhyaḥ
Genitivevyapetasya vyapetayoḥ vyapetānām
Locativevyapete vyapetayoḥ vyapeteṣu

Compound vyapeta -

Adverb -vyapetam -vyapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria