Declension table of vyapeta

Deva

MasculineSingularDualPlural
Nominativevyapetaḥ vyapetau vyapetāḥ
Vocativevyapeta vyapetau vyapetāḥ
Accusativevyapetam vyapetau vyapetān
Instrumentalvyapetena vyapetābhyām vyapetaiḥ vyapetebhiḥ
Dativevyapetāya vyapetābhyām vyapetebhyaḥ
Ablativevyapetāt vyapetābhyām vyapetebhyaḥ
Genitivevyapetasya vyapetayoḥ vyapetānām
Locativevyapete vyapetayoḥ vyapeteṣu

Compound vyapeta -

Adverb -vyapetam -vyapetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria