Declension table of ?vyapekṣya

Deva

NeuterSingularDualPlural
Nominativevyapekṣyam vyapekṣye vyapekṣyāṇi
Vocativevyapekṣya vyapekṣye vyapekṣyāṇi
Accusativevyapekṣyam vyapekṣye vyapekṣyāṇi
Instrumentalvyapekṣyeṇa vyapekṣyābhyām vyapekṣyaiḥ
Dativevyapekṣyāya vyapekṣyābhyām vyapekṣyebhyaḥ
Ablativevyapekṣyāt vyapekṣyābhyām vyapekṣyebhyaḥ
Genitivevyapekṣyasya vyapekṣyayoḥ vyapekṣyāṇām
Locativevyapekṣye vyapekṣyayoḥ vyapekṣyeṣu

Compound vyapekṣya -

Adverb -vyapekṣyam -vyapekṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria