Declension table of ?vyapekṣitā

Deva

FeminineSingularDualPlural
Nominativevyapekṣitā vyapekṣite vyapekṣitāḥ
Vocativevyapekṣite vyapekṣite vyapekṣitāḥ
Accusativevyapekṣitām vyapekṣite vyapekṣitāḥ
Instrumentalvyapekṣitayā vyapekṣitābhyām vyapekṣitābhiḥ
Dativevyapekṣitāyai vyapekṣitābhyām vyapekṣitābhyaḥ
Ablativevyapekṣitāyāḥ vyapekṣitābhyām vyapekṣitābhyaḥ
Genitivevyapekṣitāyāḥ vyapekṣitayoḥ vyapekṣitānām
Locativevyapekṣitāyām vyapekṣitayoḥ vyapekṣitāsu

Adverb -vyapekṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria