Declension table of vyapekṣita

Deva

MasculineSingularDualPlural
Nominativevyapekṣitaḥ vyapekṣitau vyapekṣitāḥ
Vocativevyapekṣita vyapekṣitau vyapekṣitāḥ
Accusativevyapekṣitam vyapekṣitau vyapekṣitān
Instrumentalvyapekṣitena vyapekṣitābhyām vyapekṣitaiḥ vyapekṣitebhiḥ
Dativevyapekṣitāya vyapekṣitābhyām vyapekṣitebhyaḥ
Ablativevyapekṣitāt vyapekṣitābhyām vyapekṣitebhyaḥ
Genitivevyapekṣitasya vyapekṣitayoḥ vyapekṣitānām
Locativevyapekṣite vyapekṣitayoḥ vyapekṣiteṣu

Compound vyapekṣita -

Adverb -vyapekṣitam -vyapekṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria