Declension table of ?vyapekṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativevyapekṣaṇīyā vyapekṣaṇīye vyapekṣaṇīyāḥ
Vocativevyapekṣaṇīye vyapekṣaṇīye vyapekṣaṇīyāḥ
Accusativevyapekṣaṇīyām vyapekṣaṇīye vyapekṣaṇīyāḥ
Instrumentalvyapekṣaṇīyayā vyapekṣaṇīyābhyām vyapekṣaṇīyābhiḥ
Dativevyapekṣaṇīyāyai vyapekṣaṇīyābhyām vyapekṣaṇīyābhyaḥ
Ablativevyapekṣaṇīyāyāḥ vyapekṣaṇīyābhyām vyapekṣaṇīyābhyaḥ
Genitivevyapekṣaṇīyāyāḥ vyapekṣaṇīyayoḥ vyapekṣaṇīyānām
Locativevyapekṣaṇīyāyām vyapekṣaṇīyayoḥ vyapekṣaṇīyāsu

Adverb -vyapekṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria