Declension table of ?vyapekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativevyapekṣaṇīyam vyapekṣaṇīye vyapekṣaṇīyāni
Vocativevyapekṣaṇīya vyapekṣaṇīye vyapekṣaṇīyāni
Accusativevyapekṣaṇīyam vyapekṣaṇīye vyapekṣaṇīyāni
Instrumentalvyapekṣaṇīyena vyapekṣaṇīyābhyām vyapekṣaṇīyaiḥ
Dativevyapekṣaṇīyāya vyapekṣaṇīyābhyām vyapekṣaṇīyebhyaḥ
Ablativevyapekṣaṇīyāt vyapekṣaṇīyābhyām vyapekṣaṇīyebhyaḥ
Genitivevyapekṣaṇīyasya vyapekṣaṇīyayoḥ vyapekṣaṇīyānām
Locativevyapekṣaṇīye vyapekṣaṇīyayoḥ vyapekṣaṇīyeṣu

Compound vyapekṣaṇīya -

Adverb -vyapekṣaṇīyam -vyapekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria