Declension table of ?vyapekṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevyapekṣaṇīyaḥ vyapekṣaṇīyau vyapekṣaṇīyāḥ
Vocativevyapekṣaṇīya vyapekṣaṇīyau vyapekṣaṇīyāḥ
Accusativevyapekṣaṇīyam vyapekṣaṇīyau vyapekṣaṇīyān
Instrumentalvyapekṣaṇīyena vyapekṣaṇīyābhyām vyapekṣaṇīyaiḥ vyapekṣaṇīyebhiḥ
Dativevyapekṣaṇīyāya vyapekṣaṇīyābhyām vyapekṣaṇīyebhyaḥ
Ablativevyapekṣaṇīyāt vyapekṣaṇīyābhyām vyapekṣaṇīyebhyaḥ
Genitivevyapekṣaṇīyasya vyapekṣaṇīyayoḥ vyapekṣaṇīyānām
Locativevyapekṣaṇīye vyapekṣaṇīyayoḥ vyapekṣaṇīyeṣu

Compound vyapekṣaṇīya -

Adverb -vyapekṣaṇīyam -vyapekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria