Declension table of ?vyapayātā

Deva

FeminineSingularDualPlural
Nominativevyapayātā vyapayāte vyapayātāḥ
Vocativevyapayāte vyapayāte vyapayātāḥ
Accusativevyapayātām vyapayāte vyapayātāḥ
Instrumentalvyapayātayā vyapayātābhyām vyapayātābhiḥ
Dativevyapayātāyai vyapayātābhyām vyapayātābhyaḥ
Ablativevyapayātāyāḥ vyapayātābhyām vyapayātābhyaḥ
Genitivevyapayātāyāḥ vyapayātayoḥ vyapayātānām
Locativevyapayātāyām vyapayātayoḥ vyapayātāsu

Adverb -vyapayātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria