Declension table of ?vyapaviddhabṛśīmaṭhā

Deva

FeminineSingularDualPlural
Nominativevyapaviddhabṛśīmaṭhā vyapaviddhabṛśīmaṭhe vyapaviddhabṛśīmaṭhāḥ
Vocativevyapaviddhabṛśīmaṭhe vyapaviddhabṛśīmaṭhe vyapaviddhabṛśīmaṭhāḥ
Accusativevyapaviddhabṛśīmaṭhām vyapaviddhabṛśīmaṭhe vyapaviddhabṛśīmaṭhāḥ
Instrumentalvyapaviddhabṛśīmaṭhayā vyapaviddhabṛśīmaṭhābhyām vyapaviddhabṛśīmaṭhābhiḥ
Dativevyapaviddhabṛśīmaṭhāyai vyapaviddhabṛśīmaṭhābhyām vyapaviddhabṛśīmaṭhābhyaḥ
Ablativevyapaviddhabṛśīmaṭhāyāḥ vyapaviddhabṛśīmaṭhābhyām vyapaviddhabṛśīmaṭhābhyaḥ
Genitivevyapaviddhabṛśīmaṭhāyāḥ vyapaviddhabṛśīmaṭhayoḥ vyapaviddhabṛśīmaṭhānām
Locativevyapaviddhabṛśīmaṭhāyām vyapaviddhabṛśīmaṭhayoḥ vyapaviddhabṛśīmaṭhāsu

Adverb -vyapaviddhabṛśīmaṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria