Declension table of ?vyapaviddha

Deva

MasculineSingularDualPlural
Nominativevyapaviddhaḥ vyapaviddhau vyapaviddhāḥ
Vocativevyapaviddha vyapaviddhau vyapaviddhāḥ
Accusativevyapaviddham vyapaviddhau vyapaviddhān
Instrumentalvyapaviddhena vyapaviddhābhyām vyapaviddhaiḥ vyapaviddhebhiḥ
Dativevyapaviddhāya vyapaviddhābhyām vyapaviddhebhyaḥ
Ablativevyapaviddhāt vyapaviddhābhyām vyapaviddhebhyaḥ
Genitivevyapaviddhasya vyapaviddhayoḥ vyapaviddhānām
Locativevyapaviddhe vyapaviddhayoḥ vyapaviddheṣu

Compound vyapaviddha -

Adverb -vyapaviddham -vyapaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria