Declension table of ?vyapavṛkta

Deva

NeuterSingularDualPlural
Nominativevyapavṛktam vyapavṛkte vyapavṛktāni
Vocativevyapavṛkta vyapavṛkte vyapavṛktāni
Accusativevyapavṛktam vyapavṛkte vyapavṛktāni
Instrumentalvyapavṛktena vyapavṛktābhyām vyapavṛktaiḥ
Dativevyapavṛktāya vyapavṛktābhyām vyapavṛktebhyaḥ
Ablativevyapavṛktāt vyapavṛktābhyām vyapavṛktebhyaḥ
Genitivevyapavṛktasya vyapavṛktayoḥ vyapavṛktānām
Locativevyapavṛkte vyapavṛktayoḥ vyapavṛkteṣu

Compound vyapavṛkta -

Adverb -vyapavṛktam -vyapavṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria