Declension table of ?vyapavṛkta

Deva

MasculineSingularDualPlural
Nominativevyapavṛktaḥ vyapavṛktau vyapavṛktāḥ
Vocativevyapavṛkta vyapavṛktau vyapavṛktāḥ
Accusativevyapavṛktam vyapavṛktau vyapavṛktān
Instrumentalvyapavṛktena vyapavṛktābhyām vyapavṛktaiḥ vyapavṛktebhiḥ
Dativevyapavṛktāya vyapavṛktābhyām vyapavṛktebhyaḥ
Ablativevyapavṛktāt vyapavṛktābhyām vyapavṛktebhyaḥ
Genitivevyapavṛktasya vyapavṛktayoḥ vyapavṛktānām
Locativevyapavṛkte vyapavṛktayoḥ vyapavṛkteṣu

Compound vyapavṛkta -

Adverb -vyapavṛktam -vyapavṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria