Declension table of ?vyaparopita

Deva

NeuterSingularDualPlural
Nominativevyaparopitam vyaparopite vyaparopitāni
Vocativevyaparopita vyaparopite vyaparopitāni
Accusativevyaparopitam vyaparopite vyaparopitāni
Instrumentalvyaparopitena vyaparopitābhyām vyaparopitaiḥ
Dativevyaparopitāya vyaparopitābhyām vyaparopitebhyaḥ
Ablativevyaparopitāt vyaparopitābhyām vyaparopitebhyaḥ
Genitivevyaparopitasya vyaparopitayoḥ vyaparopitānām
Locativevyaparopite vyaparopitayoḥ vyaparopiteṣu

Compound vyaparopita -

Adverb -vyaparopitam -vyaparopitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria