Declension table of ?vyapanīta

Deva

MasculineSingularDualPlural
Nominativevyapanītaḥ vyapanītau vyapanītāḥ
Vocativevyapanīta vyapanītau vyapanītāḥ
Accusativevyapanītam vyapanītau vyapanītān
Instrumentalvyapanītena vyapanītābhyām vyapanītaiḥ vyapanītebhiḥ
Dativevyapanītāya vyapanītābhyām vyapanītebhyaḥ
Ablativevyapanītāt vyapanītābhyām vyapanītebhyaḥ
Genitivevyapanītasya vyapanītayoḥ vyapanītānām
Locativevyapanīte vyapanītayoḥ vyapanīteṣu

Compound vyapanīta -

Adverb -vyapanītam -vyapanītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria