Declension table of ?vyapakṛṣṭa

Deva

MasculineSingularDualPlural
Nominativevyapakṛṣṭaḥ vyapakṛṣṭau vyapakṛṣṭāḥ
Vocativevyapakṛṣṭa vyapakṛṣṭau vyapakṛṣṭāḥ
Accusativevyapakṛṣṭam vyapakṛṣṭau vyapakṛṣṭān
Instrumentalvyapakṛṣṭena vyapakṛṣṭābhyām vyapakṛṣṭaiḥ vyapakṛṣṭebhiḥ
Dativevyapakṛṣṭāya vyapakṛṣṭābhyām vyapakṛṣṭebhyaḥ
Ablativevyapakṛṣṭāt vyapakṛṣṭābhyām vyapakṛṣṭebhyaḥ
Genitivevyapakṛṣṭasya vyapakṛṣṭayoḥ vyapakṛṣṭānām
Locativevyapakṛṣṭe vyapakṛṣṭayoḥ vyapakṛṣṭeṣu

Compound vyapakṛṣṭa -

Adverb -vyapakṛṣṭam -vyapakṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria