Declension table of ?vyapagataraśmivatā

Deva

FeminineSingularDualPlural
Nominativevyapagataraśmivatā vyapagataraśmivate vyapagataraśmivatāḥ
Vocativevyapagataraśmivate vyapagataraśmivate vyapagataraśmivatāḥ
Accusativevyapagataraśmivatām vyapagataraśmivate vyapagataraśmivatāḥ
Instrumentalvyapagataraśmivatayā vyapagataraśmivatābhyām vyapagataraśmivatābhiḥ
Dativevyapagataraśmivatāyai vyapagataraśmivatābhyām vyapagataraśmivatābhyaḥ
Ablativevyapagataraśmivatāyāḥ vyapagataraśmivatābhyām vyapagataraśmivatābhyaḥ
Genitivevyapagataraśmivatāyāḥ vyapagataraśmivatayoḥ vyapagataraśmivatānām
Locativevyapagataraśmivatāyām vyapagataraśmivatayoḥ vyapagataraśmivatāsu

Adverb -vyapagataraśmivatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria