Declension table of vyapagata

Deva

MasculineSingularDualPlural
Nominativevyapagataḥ vyapagatau vyapagatāḥ
Vocativevyapagata vyapagatau vyapagatāḥ
Accusativevyapagatam vyapagatau vyapagatān
Instrumentalvyapagatena vyapagatābhyām vyapagataiḥ vyapagatebhiḥ
Dativevyapagatāya vyapagatābhyām vyapagatebhyaḥ
Ablativevyapagatāt vyapagatābhyām vyapagatebhyaḥ
Genitivevyapagatasya vyapagatayoḥ vyapagatānām
Locativevyapagate vyapagatayoḥ vyapagateṣu

Compound vyapagata -

Adverb -vyapagatam -vyapagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria