Declension table of ?vyapadiṣṭā

Deva

FeminineSingularDualPlural
Nominativevyapadiṣṭā vyapadiṣṭe vyapadiṣṭāḥ
Vocativevyapadiṣṭe vyapadiṣṭe vyapadiṣṭāḥ
Accusativevyapadiṣṭām vyapadiṣṭe vyapadiṣṭāḥ
Instrumentalvyapadiṣṭayā vyapadiṣṭābhyām vyapadiṣṭābhiḥ
Dativevyapadiṣṭāyai vyapadiṣṭābhyām vyapadiṣṭābhyaḥ
Ablativevyapadiṣṭāyāḥ vyapadiṣṭābhyām vyapadiṣṭābhyaḥ
Genitivevyapadiṣṭāyāḥ vyapadiṣṭayoḥ vyapadiṣṭānām
Locativevyapadiṣṭāyām vyapadiṣṭayoḥ vyapadiṣṭāsu

Adverb -vyapadiṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria