Declension table of ?vyapadiṣṭa

Deva

NeuterSingularDualPlural
Nominativevyapadiṣṭam vyapadiṣṭe vyapadiṣṭāni
Vocativevyapadiṣṭa vyapadiṣṭe vyapadiṣṭāni
Accusativevyapadiṣṭam vyapadiṣṭe vyapadiṣṭāni
Instrumentalvyapadiṣṭena vyapadiṣṭābhyām vyapadiṣṭaiḥ
Dativevyapadiṣṭāya vyapadiṣṭābhyām vyapadiṣṭebhyaḥ
Ablativevyapadiṣṭāt vyapadiṣṭābhyām vyapadiṣṭebhyaḥ
Genitivevyapadiṣṭasya vyapadiṣṭayoḥ vyapadiṣṭānām
Locativevyapadiṣṭe vyapadiṣṭayoḥ vyapadiṣṭeṣu

Compound vyapadiṣṭa -

Adverb -vyapadiṣṭam -vyapadiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria