Declension table of vyapadeśin

Deva

NeuterSingularDualPlural
Nominativevyapadeśi vyapadeśinī vyapadeśīni
Vocativevyapadeśin vyapadeśi vyapadeśinī vyapadeśīni
Accusativevyapadeśi vyapadeśinī vyapadeśīni
Instrumentalvyapadeśinā vyapadeśibhyām vyapadeśibhiḥ
Dativevyapadeśine vyapadeśibhyām vyapadeśibhyaḥ
Ablativevyapadeśinaḥ vyapadeśibhyām vyapadeśibhyaḥ
Genitivevyapadeśinaḥ vyapadeśinoḥ vyapadeśinām
Locativevyapadeśini vyapadeśinoḥ vyapadeśiṣu

Compound vyapadeśi -

Adverb -vyapadeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria