Declension table of ?vyapadeśavatā

Deva

FeminineSingularDualPlural
Nominativevyapadeśavatā vyapadeśavate vyapadeśavatāḥ
Vocativevyapadeśavate vyapadeśavate vyapadeśavatāḥ
Accusativevyapadeśavatām vyapadeśavate vyapadeśavatāḥ
Instrumentalvyapadeśavatayā vyapadeśavatābhyām vyapadeśavatābhiḥ
Dativevyapadeśavatāyai vyapadeśavatābhyām vyapadeśavatābhyaḥ
Ablativevyapadeśavatāyāḥ vyapadeśavatābhyām vyapadeśavatābhyaḥ
Genitivevyapadeśavatāyāḥ vyapadeśavatayoḥ vyapadeśavatānām
Locativevyapadeśavatāyām vyapadeśavatayoḥ vyapadeśavatāsu

Adverb -vyapadeśavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria