Declension table of ?vyapadeśakā

Deva

FeminineSingularDualPlural
Nominativevyapadeśakā vyapadeśake vyapadeśakāḥ
Vocativevyapadeśake vyapadeśake vyapadeśakāḥ
Accusativevyapadeśakām vyapadeśake vyapadeśakāḥ
Instrumentalvyapadeśakayā vyapadeśakābhyām vyapadeśakābhiḥ
Dativevyapadeśakāyai vyapadeśakābhyām vyapadeśakābhyaḥ
Ablativevyapadeśakāyāḥ vyapadeśakābhyām vyapadeśakābhyaḥ
Genitivevyapadeśakāyāḥ vyapadeśakayoḥ vyapadeśakānām
Locativevyapadeśakāyām vyapadeśakayoḥ vyapadeśakāsu

Adverb -vyapadeśakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria