Declension table of ?vyapadeśaka

Deva

NeuterSingularDualPlural
Nominativevyapadeśakam vyapadeśake vyapadeśakāni
Vocativevyapadeśaka vyapadeśake vyapadeśakāni
Accusativevyapadeśakam vyapadeśake vyapadeśakāni
Instrumentalvyapadeśakena vyapadeśakābhyām vyapadeśakaiḥ
Dativevyapadeśakāya vyapadeśakābhyām vyapadeśakebhyaḥ
Ablativevyapadeśakāt vyapadeśakābhyām vyapadeśakebhyaḥ
Genitivevyapadeśakasya vyapadeśakayoḥ vyapadeśakānām
Locativevyapadeśake vyapadeśakayoḥ vyapadeśakeṣu

Compound vyapadeśaka -

Adverb -vyapadeśakam -vyapadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria