Declension table of ?vyapadeśaka

Deva

MasculineSingularDualPlural
Nominativevyapadeśakaḥ vyapadeśakau vyapadeśakāḥ
Vocativevyapadeśaka vyapadeśakau vyapadeśakāḥ
Accusativevyapadeśakam vyapadeśakau vyapadeśakān
Instrumentalvyapadeśakena vyapadeśakābhyām vyapadeśakaiḥ vyapadeśakebhiḥ
Dativevyapadeśakāya vyapadeśakābhyām vyapadeśakebhyaḥ
Ablativevyapadeśakāt vyapadeśakābhyām vyapadeśakebhyaḥ
Genitivevyapadeśakasya vyapadeśakayoḥ vyapadeśakānām
Locativevyapadeśake vyapadeśakayoḥ vyapadeśakeṣu

Compound vyapadeśaka -

Adverb -vyapadeśakam -vyapadeśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria