Declension table of ?vyapāśrita

Deva

MasculineSingularDualPlural
Nominativevyapāśritaḥ vyapāśritau vyapāśritāḥ
Vocativevyapāśrita vyapāśritau vyapāśritāḥ
Accusativevyapāśritam vyapāśritau vyapāśritān
Instrumentalvyapāśritena vyapāśritābhyām vyapāśritaiḥ vyapāśritebhiḥ
Dativevyapāśritāya vyapāśritābhyām vyapāśritebhyaḥ
Ablativevyapāśritāt vyapāśritābhyām vyapāśritebhyaḥ
Genitivevyapāśritasya vyapāśritayoḥ vyapāśritānām
Locativevyapāśrite vyapāśritayoḥ vyapāśriteṣu

Compound vyapāśrita -

Adverb -vyapāśritam -vyapāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria