Declension table of vyapāśraya

Deva

NeuterSingularDualPlural
Nominativevyapāśrayam vyapāśraye vyapāśrayāṇi
Vocativevyapāśraya vyapāśraye vyapāśrayāṇi
Accusativevyapāśrayam vyapāśraye vyapāśrayāṇi
Instrumentalvyapāśrayeṇa vyapāśrayābhyām vyapāśrayaiḥ
Dativevyapāśrayāya vyapāśrayābhyām vyapāśrayebhyaḥ
Ablativevyapāśrayāt vyapāśrayābhyām vyapāśrayebhyaḥ
Genitivevyapāśrayasya vyapāśrayayoḥ vyapāśrayāṇām
Locativevyapāśraye vyapāśrayayoḥ vyapāśrayeṣu

Compound vyapāśraya -

Adverb -vyapāśrayam -vyapāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria