Declension table of ?vyapāya

Deva

MasculineSingularDualPlural
Nominativevyapāyaḥ vyapāyau vyapāyāḥ
Vocativevyapāya vyapāyau vyapāyāḥ
Accusativevyapāyam vyapāyau vyapāyān
Instrumentalvyapāyena vyapāyābhyām vyapāyaiḥ vyapāyebhiḥ
Dativevyapāyāya vyapāyābhyām vyapāyebhyaḥ
Ablativevyapāyāt vyapāyābhyām vyapāyebhyaḥ
Genitivevyapāyasya vyapāyayoḥ vyapāyānām
Locativevyapāye vyapāyayoḥ vyapāyeṣu

Compound vyapāya -

Adverb -vyapāyam -vyapāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria