Declension table of ?vyapākṛta

Deva

MasculineSingularDualPlural
Nominativevyapākṛtaḥ vyapākṛtau vyapākṛtāḥ
Vocativevyapākṛta vyapākṛtau vyapākṛtāḥ
Accusativevyapākṛtam vyapākṛtau vyapākṛtān
Instrumentalvyapākṛtena vyapākṛtābhyām vyapākṛtaiḥ vyapākṛtebhiḥ
Dativevyapākṛtāya vyapākṛtābhyām vyapākṛtebhyaḥ
Ablativevyapākṛtāt vyapākṛtābhyām vyapākṛtebhyaḥ
Genitivevyapākṛtasya vyapākṛtayoḥ vyapākṛtānām
Locativevyapākṛte vyapākṛtayoḥ vyapākṛteṣu

Compound vyapākṛta -

Adverb -vyapākṛtam -vyapākṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria