Declension table of ?vyanśuka

Deva

MasculineSingularDualPlural
Nominativevyanśukaḥ vyanśukau vyanśukāḥ
Vocativevyanśuka vyanśukau vyanśukāḥ
Accusativevyanśukam vyanśukau vyanśukān
Instrumentalvyanśukena vyanśukābhyām vyanśukaiḥ vyanśukebhiḥ
Dativevyanśukāya vyanśukābhyām vyanśukebhyaḥ
Ablativevyanśukāt vyanśukābhyām vyanśukebhyaḥ
Genitivevyanśukasya vyanśukayoḥ vyanśukānām
Locativevyanśuke vyanśukayoḥ vyanśukeṣu

Compound vyanśuka -

Adverb -vyanśukam -vyanśukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria