Declension table of ?vyanvārambhaṇa

Deva

NeuterSingularDualPlural
Nominativevyanvārambhaṇam vyanvārambhaṇe vyanvārambhaṇāni
Vocativevyanvārambhaṇa vyanvārambhaṇe vyanvārambhaṇāni
Accusativevyanvārambhaṇam vyanvārambhaṇe vyanvārambhaṇāni
Instrumentalvyanvārambhaṇena vyanvārambhaṇābhyām vyanvārambhaṇaiḥ
Dativevyanvārambhaṇāya vyanvārambhaṇābhyām vyanvārambhaṇebhyaḥ
Ablativevyanvārambhaṇāt vyanvārambhaṇābhyām vyanvārambhaṇebhyaḥ
Genitivevyanvārambhaṇasya vyanvārambhaṇayoḥ vyanvārambhaṇānām
Locativevyanvārambhaṇe vyanvārambhaṇayoḥ vyanvārambhaṇeṣu

Compound vyanvārambhaṇa -

Adverb -vyanvārambhaṇam -vyanvārambhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria