Declension table of vyanunāda

Deva

MasculineSingularDualPlural
Nominativevyanunādaḥ vyanunādau vyanunādāḥ
Vocativevyanunāda vyanunādau vyanunādāḥ
Accusativevyanunādam vyanunādau vyanunādān
Instrumentalvyanunādena vyanunādābhyām vyanunādaiḥ vyanunādebhiḥ
Dativevyanunādāya vyanunādābhyām vyanunādebhyaḥ
Ablativevyanunādāt vyanunādābhyām vyanunādebhyaḥ
Genitivevyanunādasya vyanunādayoḥ vyanunādānām
Locativevyanunāde vyanunādayoḥ vyanunādeṣu

Compound vyanunāda -

Adverb -vyanunādam -vyanunādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria