Declension table of ?vyantībhāva

Deva

MasculineSingularDualPlural
Nominativevyantībhāvaḥ vyantībhāvau vyantībhāvāḥ
Vocativevyantībhāva vyantībhāvau vyantībhāvāḥ
Accusativevyantībhāvam vyantībhāvau vyantībhāvān
Instrumentalvyantībhāvena vyantībhāvābhyām vyantībhāvaiḥ vyantībhāvebhiḥ
Dativevyantībhāvāya vyantībhāvābhyām vyantībhāvebhyaḥ
Ablativevyantībhāvāt vyantībhāvābhyām vyantībhāvebhyaḥ
Genitivevyantībhāvasya vyantībhāvayoḥ vyantībhāvānām
Locativevyantībhāve vyantībhāvayoḥ vyantībhāveṣu

Compound vyantībhāva -

Adverb -vyantībhāvam -vyantībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria