Declension table of ?vyantarī

Deva

FeminineSingularDualPlural
Nominativevyantarī vyantaryau vyantaryaḥ
Vocativevyantari vyantaryau vyantaryaḥ
Accusativevyantarīm vyantaryau vyantarīḥ
Instrumentalvyantaryā vyantarībhyām vyantarībhiḥ
Dativevyantaryai vyantarībhyām vyantarībhyaḥ
Ablativevyantaryāḥ vyantarībhyām vyantarībhyaḥ
Genitivevyantaryāḥ vyantaryoḥ vyantarīṇām
Locativevyantaryām vyantaryoḥ vyantarīṣu

Compound vyantari - vyantarī -

Adverb -vyantari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria