Declension table of vyantara

Deva

NeuterSingularDualPlural
Nominativevyantaram vyantare vyantarāṇi
Vocativevyantara vyantare vyantarāṇi
Accusativevyantaram vyantare vyantarāṇi
Instrumentalvyantareṇa vyantarābhyām vyantaraiḥ
Dativevyantarāya vyantarābhyām vyantarebhyaḥ
Ablativevyantarāt vyantarābhyām vyantarebhyaḥ
Genitivevyantarasya vyantarayoḥ vyantarāṇām
Locativevyantare vyantarayoḥ vyantareṣu

Compound vyantara -

Adverb -vyantaram -vyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria