Declension table of vyantara

Deva

MasculineSingularDualPlural
Nominativevyantaraḥ vyantarau vyantarāḥ
Vocativevyantara vyantarau vyantarāḥ
Accusativevyantaram vyantarau vyantarān
Instrumentalvyantareṇa vyantarābhyām vyantaraiḥ vyantarebhiḥ
Dativevyantarāya vyantarābhyām vyantarebhyaḥ
Ablativevyantarāt vyantarābhyām vyantarebhyaḥ
Genitivevyantarasya vyantarayoḥ vyantarāṇām
Locativevyantare vyantarayoḥ vyantareṣu

Compound vyantara -

Adverb -vyantaram -vyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria