Declension table of ?vyantā

Deva

FeminineSingularDualPlural
Nominativevyantā vyante vyantāḥ
Vocativevyante vyante vyantāḥ
Accusativevyantām vyante vyantāḥ
Instrumentalvyantayā vyantābhyām vyantābhiḥ
Dativevyantāyai vyantābhyām vyantābhyaḥ
Ablativevyantāyāḥ vyantābhyām vyantābhyaḥ
Genitivevyantāyāḥ vyantayoḥ vyantānām
Locativevyantāyām vyantayoḥ vyantāsu

Adverb -vyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria