Declension table of ?vyanta

Deva

NeuterSingularDualPlural
Nominativevyantam vyante vyantāni
Vocativevyanta vyante vyantāni
Accusativevyantam vyante vyantāni
Instrumentalvyantena vyantābhyām vyantaiḥ
Dativevyantāya vyantābhyām vyantebhyaḥ
Ablativevyantāt vyantābhyām vyantebhyaḥ
Genitivevyantasya vyantayoḥ vyantānām
Locativevyante vyantayoḥ vyanteṣu

Compound vyanta -

Adverb -vyantam -vyantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria